वांछित मन्त्र चुनें
आर्चिक को चुनें

म꣡र्मा꣢णि ते꣣ व꣡र्म꣢णा च्छादयामि꣣ सो꣡म꣢स्त्वा꣣ रा꣢जा꣣मृ꣢ते꣣ना꣡नु꣢ वस्ताम् । उ꣣रो꣡र्वरी꣢꣯यो꣣ व꣡रु꣢णस्ते कृणोतु꣣ ज꣡य꣢न्तं꣣ त्वा꣡नु꣢ दे꣣वा꣡ म꣢दन्तु ॥१८७०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

मर्माणि ते वर्मणा च्छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् । उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥१८७०॥

मन्त्र उच्चारण
पद पाठ

म꣡र्मा꣢꣯णि । ते꣣ । व꣡र्म꣢꣯णा । छा꣣दयामि । सो꣡मः꣢꣯ । त्वा । रा꣡जा꣢꣯ । अ꣣मृ꣡ते꣢न । अ꣣ । मृ꣡ते꣢꣯न । अ꣡नु꣢꣯ । व꣣स्ताम् । उ꣣रोः꣢ । व꣡री꣢꣯यः । व꣡रु꣢꣯णः । ते꣣ । कृणोतु । ज꣡य꣢꣯न्तम् । त्वा꣣ । अ꣡नु꣢꣯ । दे꣣वाः꣢ । म꣣दन्तु ॥१८७०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1870 | (कौथोम) 9 » 3 » 8 » 1 | (रानायाणीय) 21 » 1 » 8 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में विजयाभिलाषी को आशीर्वाद दिया जा रहा है।

पदार्थान्वयभाषाः -

हे अध्यात्म पथ के पथिक जीवात्मन् ! (ते) तेरे (मर्माणि) मन, बुद्धि, चक्षु आदि मर्म-स्थलों को (वर्मणा) ब्रह्म-रूप कवच से (छादयामि) ढकता हूँ। (राजा) विश्व का सम्राट् (सोमः) जगदीश्वर (त्वा) तुझे (अमृतेन) आनन्द-रस से (अनुवस्ताम्) आच्छादित करे। (वरुणः) दोषनिवारक, वरणीय, विद्वान् आचार्य (ते) तेरे लिए (उरोः) विस्तृत अध्यात्म ज्ञान के (वरीयः) अतिशय उत्कृष्ट तत्त्व को (कृणोतु) प्रदान करे। (जयन्तं त्वा) अध्यात्म-क्षेत्र में और बाह्य-क्षेत्र में विजयलाभ करते हुए तेरे (अनु) पीछे-पीछे (देवाः) मन, प्राण आदि भी (मदन्तु) लहलहायें ॥१॥

भावार्थभाषाः -

योगमार्ग में पैर रखता हुआ मनुष्य ब्रह्मकवच से रक्षित होकर, गुरुजनों का मार्गनिर्देश पाकर, ब्रह्मानन्द का अनुभव करता हुआ मन, बुद्धि, प्राण आदियों के साथ अतिशय विजयी होता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ विजयाभिलाषिणमाशिषा योजयति।

पदार्थान्वयभाषाः -

हे अध्यात्मपथिक जीवात्मन् ! (ते) तव (मर्माणि) मर्मस्थानानि मनोबुद्धिचक्षुराद्यानि (वर्मणा) ब्रह्मरूपेण कवचेन। [वक्ष्यते च—‘ब्रह्म वर्म ममान्तरम्’ इति साम० १८७२।] (छादयामि) संवृणोमि। (राजा) विश्वसम्राट् (सोमः) जगदीश्वरः (त्वा) त्वाम् (अमृतेन) आनन्दरसेन (अनु वस्ताम्) अन्वाच्छादयतु। (वरुणः) दोषनिवारको वरणीयो विद्वान् आचार्यः (ते) तुभ्यम् (उरोः) विस्तीर्णस्य अध्यात्मज्ञानस्य (वरीयः) अतिशयेन वरं तत्त्वम् (कृणोतु) करोतु। (जयन्तं त्वा) अध्यात्मक्षेत्रे बाह्यक्षेत्रे च विजयं लभमानं त्वाम् (अनु) अनुसृत्य (देवाः) मनःप्राणादयोऽपि (मदन्तु) हृष्यन्तु ॥१॥२

भावार्थभाषाः -

योगमार्गे पदं दधानो जनो ब्रह्मकवचेन रक्षितो भूत्वा गुरुजनानां मार्गनिर्देशं प्राप्य ब्रह्मानन्दमनुभवन् मनोबुद्धिप्राणादिभिः सह विजयतेतमाम् ॥१॥